Friday, 15 December 2017

अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरम् |
हृदयं मधुरं गमनं मधुरं मधुराधिपतेरखिलं मधुरम् ||1||
adharam madhuram vadanam madhuram nayanam madhuram hasitam madhuram hridayam madhuram gamanam madhuram madhur-adipater akhilam madhuram
His lips are sweet, His face is sweet, His eyes are sweet, His smile is sweet, His loving heart is sweet, His gait (walk) is sweet, Everything is completely sweet about the Lord of Sweetness.
वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरम् |
चलितं मधुरं भ्रमितं मधुरं मधुराधिपतेरखिलं मधुरम् ||2||
vachanam madhuram charitam madhuram vasanam madhuram valitam madhuram chalitam madhuram bhramitam madhuram madhur-adipater akhilam madhuram
His words are sweet, His character is sweet, His dress (garment) is sweet, His posture is sweet, His movements are sweet, His wandering (roaming) is sweet, Everything is completely sweet about the Lord of Sweetness.
वेणुर्मधुरो रेणुर्मधुरः पाणिर्मधुरः पादौ मधुरौ |
नृत्यं मधुरं सख्यं मधुरं मधुराधिपतेरखिलं मधुरम् ||3||
venur madhuro renur madhurah panir madhurah padau madhurau nrityam madhuram shakhyam madhuram madhur-adipater akhilam madhuram
His flute-playing is sweet, His foot-dust is sweet, His hands are sweet, His feet are sweet, His dancing is sweet, His friendship is sweet, Everything is completely sweet about the Lord of Sweetness.
गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरम् |
रूपं मधुरं तिलकं मधुरं मधुराधिपतेरखिलं मधुरम् ||4||
gitam madhuram pitam madhuram bhuktam madhuram suptam madhuram rupam madhuram tilakam madhuram madhur-adipater akhilam madhuram
His song is sweet, His drinking is sweet, His eating is sweet, His sleeping is sweet, His beautiful form is sweet, His Tilaka (mark on the forehead) is sweet, Everything is completely sweet about the Lord of Sweetness.
करणं मधुरं तरणं मधुरं हरणं मधुरं स्मरणं मधुरम् |
वमितं मधुरं शमितं मधुरं मधुराधिपतेरखिलं मधुरम् ||5||
karanam madhuram taranam madhuram haranam madhuram ramanam madhuram vamitam madhuram shamitam madhuram madhur-adipater akhilam madhuram
His deeds (activities) are sweet, His conquest (liberating) is sweet, His thieving (stealing) is sweet, His love-sports are sweet, His oblations (offerings) are sweet, His countenance is sweet, Everything is completely sweet about the Lord of Sweetness.
गुञ्जा मधुरा माला मधुरा यमुना मधुरा वीची मधुरा |
सलिलं मधुरं कमलं मधुरं मधुराधिपतेरखिलं मधुरम् ||6||
gunja madhura mala madhura yamuna madhura vici madhura salilam madhuram kamalam madhuram madhur-adipater akhilam madhuram
His gunja-berry (Chirmi) necklace is sweet, His flower garland is sweet, sweet is the Yamuna river, and sweet are her rippling waves, her water is sweet, and sweet are the lotus flowers also, Everything is completely sweet about the Lord of Sweetness.
गोपि मधुरा लीला मधुरा युक्तं मधुरं भुक्तं मधुरम् |
दृष्टं मधुरं शिष्टं मधुरं मधुराधिपतेरखिलं मधुरम् ||7||
gopi madhura lila madhura yuktam madhuram muktam madhuram dhristam madhuram shistam madhuram madhur-adipater akhilam madhuram
His gopis (cowherd girlfriends) are sweet, His pastimes (plays) are sweet, His union (meeting him) is sweet, His deliverance (rescue) is sweet, His sidelong glances are sweet, His courtesy (etiquette) is sweet, Everything is completely sweet about the Lord of Sweetness.
गोपा मधुरा गावो मधुरा यष्टिर्मधुरा सृष्टिर्मधुरा |
दलितं मधुरं फलितं मधुरं मधुराधिपतेरखिलं मधुरम् ||8||
gopa madhura gavo madhura yastir madhura shristhir madhura dalitam madhuram phalitam madhuram madhur-adipater akhilam madhuram
His gopas (cowherd boyfriends) are sweet, His cows are sweet, His cane (herding-stick) is sweet, His creation is sweet, His victory (trampling) is sweet, His accomplishment (fruition) is sweet, Everything is completely sweet about the Lord of Sweetness
(इति मधुराष्टकं समाप्त)
श्रीविश्वनाथाष्टकम्
गङ्गा तरङ्ग रमणीय जटा कलापं
गौरी निरन्तर विभूषित वाम भागं 
नारायण प्रियमनङ्ग मदापहारं
वाराणसी पुरपतिं भज विश्वनाधम् (१)
वाचामगोचरमनेक गुण स्वरूपं
वागीश विष्णु सुर सेवित पाद पद्मं
वामेण विग्रह वरेन कलत्रवन्तं
वाराणसी पुरपतिं भज विश्वनाधम् (२)
भूतादिपं भुजग भूषण भूषिताङ्गं
व्याघ्राञ्जिनां बरधरं, जटिलं, त्रिनेत्रं
पाशाङ्कुशाभय वरप्रद शूलपाणिं
वाराणसी पुरपतिं भज विश्वनाधम् (३)
सीतांशु शोभित किरीट विराजमानं
बालेक्षणातल विशोषित पञ्चबाणं
नागाधिपा रचित बासुर कर्ण पूरं
वाराणसी पुरपतिं भज विश्वनाधम् (४)
पञ्चाननं दुरित मत्त मतङ्गजानां 
नागान्तकं धनुज पुङ्गव पन्नागानां
दावानलं मरण शोक जराटवीनां
वाराणसी पुरपतिं भज विश्वनाधम् (५)
तेजोमयं सगुण निर्गुणमद्वितीयं
आनन्द कन्दमपराजित मप्रमेयं
नागात्मकं सकल निष्कलमात्म रूपं
वाराणसी पुरपतिं भज विश्वनाधम् (६)
आशां विहाय परिहृत्य परश्य निन्दां
पापे रथिं च सुनिवार्य मनस्समाधौ
आधाय हृत्-कमल मध्य गतं परेशं
वाराणसी पुरपतिं भज विश्वनाधम् (७)
रागाधि दोष रहितं स्वजनानुरागं
वैराग्य शान्ति निलयं गिरिजा सहायं
माधुर्य धैर्य सुभगं गरलाभिरामं
वाराणसी पुरपतिं भज विश्वनाधम् (८)
वाराणसी पुर पते स्थवनं शिवस्य
व्याख्यातम् अष्टकमिदं पठते मनुष्य
विद्यां श्रियं विपुल सौख्यमनन्त कीर्तिं
सम्प्राप्य देव निलये लभते च मोक्षम् ॥
विश्वनाधाष्टकमिदं पुण्यं यः पठेः शिव सन्निधौ
शिवलोकमवाप्नोति शिवेनसह मोदते ॥
त्रिदलं त्रिगुणाकारं त्रिनॆत्रं च त्रियायुधं
त्रिजन्म पापसंहारम् ऎकबिल्वं शिवार्पणं
Tridalam trigunakaram trinetram cha triyayudham
Trijanmapapasamharam ekabilvam shivarpanam
त्रिशाखैः बिल्वपत्रैश्च अच्चिद्रैः कॊमलैः शुभैः
तवपूजां करिष्यामि ऎकबिल्वं शिवार्पणं
Trishakhaih bilvapatraishcha hyachchidraih komalaih shubhaih
Tavavapujam karishhyami ekabilvam shivarpanam
कॊटि कन्या महादानं तिलपर्वत कॊटयः
काञ्चनं क्षीलदानॆन ऎकबिल्वं शिवार्पणं
Koti kanya maha danam tila parvata kotayah
Kanchanam sheela danena ekabilvam shivarpanam
काशीक्षॆत्र निवासं च कालभैरव दर्शनं
प्रयागॆ माधवं दृष्ट्वा ऎकबिल्वं शिवार्पणं
Kashikshetranivasam cha kalabhairavadarshanam
Prayagamadhavam druishtva ekabilvam shivarpanam
इन्दुवारॆ व्रतं स्थित्वा निराहारॊ महॆश्वराः
नक्तं हौष्यामि दॆवॆश ऎकबिल्वं शिवार्पणं
Induvare vratam sthitwa niraharo maheshwara
Naktam haoushyami devecha eka bilvam shivarpanam
रामलिङ्ग प्रतिष्ठा च वैवाहिक कृतं तधा
तटाकानिच सन्धानम् ऎकबिल्वं शिवार्पणं
Ramalinga pratistha cha vaivahika krutam tatha
tatakadi cha santanam eka bilvam shivarpanam
अखण्ड बिल्वपत्रं च आयुतं शिवपूजनं
कृतं नाम सहस्रॆण ऎकबिल्वं शिवार्पणं
Akhanda bilva patram cha ayutam shiva poojanam
Krutam nama sahasrena eka bilvam shivarpanam
उमया सहदॆवॆश नन्दि वाहनमॆव च
भस्मलॆपन सर्वाङ्गम् ऎकबिल्वं शिवार्पणं
Umaya sahadevesha nandi vahana meva cha
Bhasma lepana sarvangam eka bilvam shivarpanam
सालग्रामॆषु विप्राणां तटाकं दशकूपयॊः
यज्नकॊटि सहस्रस्च ऎकबिल्वं शिवार्पणं
Salagrameshu vipranam tatakam dasha koopayo
Yagyakoti saharacha eka bilvam shivarpanam
दन्ति कॊटि सहस्रॆषु अश्वमॆध शतक्रतौ
कॊटिकन्या महादानम् ऎकबिल्वं शिवार्पणं
Dantikoti sahasreshu ashwamedha shatakratau
Kotikanya mahadanam ekabilvam shivarpanam
बिल्वाणां दर्शनं पुण्यं स्पर्शनं पापनाशनं
अघॊर पापसंहारम् ऎकबिल्वं शिवार्पणं
Bilvanam darshanam punyam sparshanam papa nashanam
Aghora papa samharam eka bilvam shivarpanam
सहस्रवॆद पाटॆषु ब्रह्मस्तापन मुच्यतॆ
अनॆकव्रत कॊटीनाम् ऎकबिल्वं शिवार्पणं
Sahasra veda patheshu brahma sthapana muchyate
Aneka vrata kotinam eka bilvam shivarpanam
अन्नदान सहस्रॆषु सहस्रॊप नयनं तधा
अनॆक जन्मपापानि ऎकबिल्वं शिवार्पणं
Annadana sahasreshu sahasropanayanam tatha
Aneka janma papani eka bilvam shivarpanam
बिल्वस्तॊत्रमिदं पुण्यं यः पठॆश्शिव सन्निधौ
शिवलॊकमवाप्नॊति ऎकबिल्वं शिवार्पणं
Bilvashhtakamidam punyam yah patheth shivasannidhau.
shivalokamavapnoti eka bilvam shivarpanam



श्री गणेश मंगलाष्टकम
गजाननाय गांगेय सहजाय सर्दात्मने!
गौरी प्रियतनूजाय गणेषयास्तु मंगलम!!१!!
नागयज्ञोपवीताय नतविध्न विनाशिने!
नन्द्यादिगणनाथाय नायाकायास्तु मंगलम!!२!!
इभवक्त्राय चंद्रादिवन्दिताय चिदात्मने!
ईशान प्रेमपात्राय चेष्टादायास्तु मंगलम!!३!!
सुमुखाय सुशुन्डाग्रोक्षिप्तामृत घटाय च!
सुखरींदनिवे व्यय सुखदायास्तु मंगलम!!४!!
चतुर्भुजाय चन्द्राय विलसन्मस्तकाय च!
चरणावनतानन्ततारणायास्तु मंगलम!!५!!
वक्रतुण्डाय वटवे वन्धाय वरदाय च!
विरूपाक्षसुतायास्तु विघ्ननाशाय मंगलम!!६!!
प्रमोदामोदरूपाय सिद्धिविज्ञानरुपिणे !
प्रकृष्टपापनाशाय फलदायास्तु मंगलम!!७!!
मंगलं गणनाथाय मंगलं हरसूनवे !
मंगलं विघ्नराजाय विघ्न हत्रेंस्तु मंगलम!!८!!
श्लोकाष्टकमि पुण्यं मंगलप्रदमादरात !
पठितव्यं प्रयत्नेन सर्वविघ्ननिवृत्तये !!९!!
इति श्री गणपति मंगलाष्टकम !!
श्री सुब्रह्मण्य अष्टाकम
हे स्वामिनाथ करुणाकर दीनबन्धो, श्रीपार्वतीशमुखपङ्कज पद्मबन्धो ।
श्रीशादिदेवगणपूजितपादपद्म, वल्लीसनाथ मम देहि करावलम्बम् ॥१॥
देवादिदेवनुत देवगणाधिनाथ, देवेन्द्रवन्द्य मृदुपङ्कजमञ्जुपाद ।
देवर्षिनारदमुनीन्द्रसुगीतकीर्ते, वल्लीसनाथ मम देहि करावलम्बम् ॥
नित्यान्नदान निरताखिल रोगहारिन्, तस्मात्प्रदान परिपूरितभक्तकाम ।
शृत्यागमप्रणववाच्यनिजस्वरूप, वल्लीसनाथ मम देहि करावलम्बम् ॥३॥
क्रौञ्चासुरेन्द्र परिखण्डन शक्तिशूल, पाशादिशस्त्रपरिमण्डितदिव्यपाणे ।
श्रीकुण्डलीश धृततुण्ड शिखीन्द्रवाह,वल्लीसनाथ मम देहि करावलम्बम् ॥४॥
देवादिदेव रथमण्डल मध्य वेद्य, देवेन्द्र पीठनगरं दृढचापहस्तम् ।
शूरं निहत्य सुरकोटिभिरीड्यमान, वल्लीसनाथ मम देहि करावलम्बम् ॥५॥
हारादिरत्नमणियुक्तकिरीटहार, केयूरकुण्डललसत्कवचाभिराम ।
हे वीर तारक जयाज़्मरबृन्दवन्द्य, वल्लीसनाथ मम देहि करावलम्बम् ॥६॥
पञ्चाक्षरादिमनुमन्त्रित गाङ्गतोयैः, पञ्चामृतैः प्रमुदितेन्द्रमुखैर्मुनीन्द्रैः ।
पट्टाभिषिक्त हरियुक्त परासनाथ, वल्लीसनाथ मम देहि करावलम्बम् ॥७॥
श्रीकार्तिकेय करुणामृतपूर्णदृष्ट्या, कामादिरोगकलुषीकृतदुष्टचित्तम् ।
भक्त्वा तु मामवकलाधर कान्तिकान्त्या, वल्लीसनाथ मम देहि करावलम्बम् ॥८॥
सुब्रह्मण्य करावलम्बं पुण्यं ये पठन्ति द्विजोत्तमाः । ते सर्वे मुक्ति मायान्ति सुब्रह्मण्य प्रसादतः ।
सुब्रह्मण्य करावलम्बमिदं प्रातरुत्थाय यः पठेत् । कोटिजन्मकृतं पापं तत्‍क्षणादेव नश्यति ॥
श्री रामाष्टकम्
(श्री व्यासविरचितम्)
भजे विशेषसुन्दरं समस्तपापखण्डनम् ।
स्वभक्तचित्तरञ्जनं सदैव राममद्वयम् ॥ १ ॥
जटाकलापशोभितं समस्तपापनाशकं ।
स्वभक्तभीतिभञ्जनं भजे ह राममद्वयम् ॥ २ ॥
निजस्वरूपबोधकं कृपाकरं भवापहम् ।
समं शिवं निरञ्जनं भजे ह राममद्वयम् ॥ ३ ॥
सहप्रपञ्चकल्पितं ह्यनामरूपवास्तवम् ।
निराकृतिं निरामयं भजे ह राममद्वयम् ॥ ४ ॥
निष्प्रपञ्चनिर्विकल्पनिर्मलं निरामयम् ।
चिदेकरूपसन्ततं भजे ह राममद्वयम् ॥ ५ ॥
भवाब्धिपोतरूपकं ह्यशेषदेहकल्पितम् ।
गुणाकरं कृपाकरं भजे ह राममद्वयम् ॥ ६ ॥
महावाक्यबोधकैर्विराजमानवाक्पदैः ।
परं ब्रह्मसद्व्यापकं भजे ह राममद्वयम् ॥ ७ ॥
शिवप्रदं सुखप्रदं भवच्छिदं भ्रमापहम् ।
विराजमानदेशिकं भजे ह राममद्वयम् ॥ ८ ॥
रामाष्टकं पठति यस्सुखदं सुपुण्यं
व्यासेन भाषितमिदं शृणुते मनुष्यः
विद्यां श्रियं विपुलसौख्यमनन्तकीर्तिं
संप्राप्य देहविलये लभते च मोक्षम् ॥ ९ ॥
॥ इति श्रीव्यासविरचितं रामाष्टकं संपूर्णम् ॥
Śrī Govinda Dāmodara Stotraṁ

by Śrī Bilvamaṅgalācārya  

अग्रे कुरूणाम् अथ पाण्डवानां
दुःशासनेनाहृत-वस्त्र-केशा
कृष्णा तदाक्रोशत् अनन्यनाथा
गोविन्द दामोदर माधवेति ।। (१)
(1)
agre kurūṇām atha pāṇḍavānāṁ
duḥśāsanenāhṛta-vastra-keśā
kṛṣṇā tadākrośad ananya-nāthā
govinda dāmodara mādhaveti
Before the assembled Kurus and pandavas, when Duḥśāsana caught her hair and clothing, Kṛṣṇā (Draupadī), having no other Lord, cried out, "Govinda, Dāmodara, Mādhava!"

श्री कृष्ण विष्णो मधु-कैटभारे
भक्तानुकम्पिन् भगवन् मुरारे
त्रायस्व मां केशव लोकनाथ
गोविन्द दामोदर माधवेति ।। (२)
(2)
śrī kṛṣṇa viṣṇo madhu-kaiṭabhāre
bhaktānukampin bhagavan murāre
trāyasva māṁ keśava lokanātha
govinda dāmodara mādhaveti
O Lord Kṛṣṇa, Viṣṇu, enemy of the Madhu and Kaiṭabha demons; O Supreme Personality of Godhead, enemy of Mura, merciful upon the devotees; O Keśava, Lord of the worlds, Govinda, Dāmodara, Mādhava, please deliver me.

विक्रेतु-कामा किल गोप-कन्या
मुरारि-पादार्पित-चित्त-वृत्तिः
दध्यादिकं मोहवशात् अवोचत्
गोविन्द दामोदर माधवेति ।। (३)
(3)
vikretukāmā kila gopa-kanyā
murāri-pādārpita-citta-vṛttiḥ
dadhyādikaṁ mohavaśād avocad
govinda dāmodara mādhaveti
Though desiring to sell milk, dahī, butter, etc., the mind of a young gopī was so absorbed in the lotus feet of Kṛṣṇa that instead of calling out "Milk for sale," she bewilderedly said, "Govinda!", Dāmodara!", and "Mādhava!"

उलूखले सम्भृत-तन्डुलांश्च
सैघट्टयन्त्यो मुसलैः प्रमुग्धाः
गायन्ति गोप्यो जनितानुरागा
गोविन्द दामोदर माधवेति || (४)
(4)
ulūkhale sambhṛta-tanḍulāṅś ca
saṅghaṭṭayantyo musalaiḥ pramugdhāḥ
gāyanti gopyo janitānurāgā
govinda dāmodara mādhaveti
Their grinding-mortars full of grains, the gopīs minds are overcome as they thresh with their pestles, singing "Govinda, Dāmodara, Mādhava!"

काचित् कराम्भोज-पुटे निषण्णं
क्रीडा-शुकं किंशुक-रक्त-तुण्डम्
अध्यापयामास सरोरुहाक्षी
गोविन्द दामोदर माधवेति || (५)
(5)
kācit karāmbhoj a-puṭe niṣaṇṇaṁ
krīḍā-śukaṁ kiṁśuka-rakta-tuṇḍam
adhyāpayām āsa saroruhākṣī
govinda dāmodara mādhaveti
A lotus-eyed girl instructed the red-beaked pet parrot that was seated in the cup of her lotus hand; she said, "Govinda, Dāmodara, Mādhava . . ."

गृहे गृहे गोप-वधू-समूहः
प्रति-क्षणं पिण्जर-सारिकानाम्
स्खलद्-गिरं वाचयितुं प्रवृत्तो
गोविन्द दामोदर माधवेति ।। (६)
(6)
gṛhe gṛhe gopa-vadhū-samūhaḥ
prati-kṣaṇaṁ piñjara-sārikānām
skhalad-giraṁ vācayituṁ pravṛtto
govinda dāmodara mādhaveti
In each and every house, a bevy of gopa-women is engaged in making the caged parrots constantly utter with broken words, "Govinda," "Dāmodara," and
Mādhava."

पर्य्यण्किकाभाजम् अलम् कुमारं
प्रस्वापयन्त्योऽखिल-गोप-कन्याः
जगुः प्रबन्धं स्वर-ताल-बन्धं
गोविन्द दामोदर माधवेति ।। (७)
(7)
paryyaṇkikābhājam alam kumāraṁ
prasvāpayantyo ‘khila-gopa-kanyāḥ
jaguḥ prabandhaṁ svara-tāla-bandhaṁ
govinda dāmodara mādhaveti
With the little boy lying in the swing, all of the gopīs used to expertly sing compositions set to musical notes and rhythm; they went, "Govinda, Dāmodara, Mādhava," while putting Him to rest.

रामानुजं वीक्षण-केलि-लोलं
गोपि गृहीत्वा नव-नीत-गोलम्
आबालकं बालकम् आजुहाव
गोविन्द दामोदर माधवेति ।। (८)
(8)
rāmānujaṁ vīkṣaṇa-keli-lolaṁ
gopi gṛhītvā nava-nīta-golam
ābālakaṁ bālakam ājuhāva
govinda dāmodara mādhaveti
The younger brother of Balarāma, playing mischieviously, was dodging about her with restless eyes. Taking a ball of fresh butter to lure Him over, a gopī called Him: "O Govinda, Dāmodara, Mādhava . . ."

विचित्र-वर्णाभरणाभिरामेऽ-
-भिधेहिऽवक्त्राम्बुज-राजहंसे
सदा मदीये रसनेऽग्र-रङ्गे
गोविन्द दामोदर माधवेति ।। (९)
(9)
vicitra-varṇābharaṇābhirāme-
-bhidhehi vaktrāmbuja-rājaḥaṁse
sadā madīye rasane ‘gra-raṇge
govinda dāmodara mādhaveti
O my tongue, since my mouth has become like a lotus by dint of the presence there of these eloquent, ornamental, delightful syllables, you are like the swan that plays there. As your foremost pleasure, always articulate the names, "Govinda," "Dāmodara," and "Mādhava."

अङ्काधिरूढं शिशु-गोप-गूढं
स्तनं धयन्तं कमलैक-कान्तम्
सम्बोधयामास मुदा यशोदा
गोविन्द दामोदर माधवेति ।। (१०)
(10)
aṅkādhirūḍhaṁ śiśu-gopa-gūḍhaṁ
stanaṁ dhayantaṁ kamalaika-kāntam
sambodhayām āsa mudā yaśodā
govinda dāmodara mādhaveti
The one and only Lord of Lakṣmīdevī, as an inconspicuous little cowherd baby, was seated in the lap of mother Yaśodā, drinking her breast-milk. Merged in bliss, she addressed Him as "Govinda," "Dāmodara," and "Mādhava."

क्रीडन्तम् अन्तर्-व्रजम् आत्मनं स्वं
समं वयस्यैः पशु-पाल-बालैः
प्रेम्णा यशोदा प्रजुहाव कृष्णं
गोविन्द दामोदर माधवेति ।। (११)
(11)
krīḍantam antar-vrajam ātmanaṁ svaṁ
samaṁ vayasyaiḥ paśu-pāla-bālaiḥ
premṇā yaśodā prajuhāva kṛṣṇaṁ
govinda dāmodara mādhaveti
In Vraja-dhāma, Kṛṣṇa was playing with His playmates, the boys of His age who protected the animals. With great love, mother Yaśodā called out to her own son, "O Govinda, Dāmodara, Mādhava!"

यशोदया गाढम् उलूखलेन
गो-कण्ठ-पाशेन निबध्यमानम्
रुरोद मन्दं नवनीत-भोजी
गोविन्द दामोदर माधवेति ।। (१२)
(12)
yaśodayā gāḍham ulūkhalena
go-kaṇṭha-pāśena nibadhyamanam
ruroda mandaṁ navanīta-bhojī
govinda dāmodara mādhaveti
Being firmly tied up to the grinding mortar with a cow’s rope by mother Yaśodā, the plunderer of butter softly whimpered. "Govinda, Dāmodara, Mādhava."

निजाङ्गणे कङ्कण-केलि-लोलं
गोपी गृहीत्वा नवनीत-गोलम्
आमर्दयत् पाणि-तलेन नेत्रे
गोविन्द दामोदर माधवेति ।। (१३)
(13)
nijāṅgaṇe kaṅkaṇa-keli-lolaṁ
gopī gṛhītvā navanīta-golam
āmardayat pāṇi-talena netre
govinda dāmodara mādhaveti
In His own courtyard, Kṛsṇa was carelessly playing with a bracelet. So the gopī took a ball of butter to Him, and shutting His eyes with her palm, she distracted Him, "O Govinda, Dāmodara, Mādhava . . .(Guess what I have for you!)"

गृहे गृहे गोप-वधू-कदम्बाः
सर्वे मिलित्वा समवाय-योगे
पुण्यानि नामानि पठन्ति नित्यं
गोविन्द दामोदर माधवेति ।। (१४)
(14)
gṛhe gṛhe gopa-vadhū-kadambāḥ
sarve militvā samavāya-yoge
puṇyāni nāmāni paṭhanti nityaṁ
govinda dāmodara mādhaveti
In house after house, groups of cowherd ladies gather on various occasions, and together they always chant the transcendental names of Kṛṣṇa–"Govinda, Dāmodara, and Mādhava."

मन्दार-माले वदनाभिरामं
बिम्बाधरे पूरित-वेणु-नादम्
गो-गोप-गोपी जन-मध्य-संस्थं
गोविन्द दामोदर माधवेति ।। (१५)
(15)
mandāra-mūle vadanābhirāmaṁ
bimbādhare pūrita-veṇu-nādam
go-gopa-gopī-jana-madhya-saṁsthaṁ
govinda dāmodara mādhaveti
His face is pleasing, and the flute at His lips is filled with Divine sound. Amidst the cows, gopas, and gopīs, He stands at the base of a coral tree. Govinda, Dāmodara, Mādhava!

उत्थाय गोप्योऽपर-रात्र-भोगे
स्मृत्वा यशोदा-सुत-बाल-केलिम्
गायन्ति प्रोच्चैः दधि-मन्थयन्त्यो
गोविन्द दामोदर माधवेति ।। (१६)
(16)
utthāya gopyo ‘para-rātra-bhoge
smṛtvā yaśodā-suta-bāla-kelim
gāyanti proccair dadhi-manthayantyo
govinda dāmodara mādhaveti
Having risen early in the Brahma-muhūrta, and remembering the childish activities of the Son of mother Yaśodā, the gopīs loudly sing while churning butter–"Govinda, Dāmodara, Mādhava!"

जग्धोऽथ दत्तो नवनीत-पिण्डो
गृहे यशोदा विचिकित्सयन्ती
उवाच सत्यं वद हे मुरारे
गोविन्द दामोदर माधवेति ।। (१७)
(17)
jagdho ‘tha datto navanīta-piṇḍo
gṛhe yaśodā vicikitsayantī
uvāca satyaṁ vada he murāre
govinda dāmodara mādhaveti
Having churned and then set aside a fresh lump of butter in the house, mother Yaśodā was now suspicious–it had been eaten. She said, "Hey–Murāri! Govinda, Dāmodara, Mādhava, now tell me the truth . . ."

अभ्यर्च्य गेहं युवतिः प्रवृद्ध-
प्रेम-प्रवाहा दधि निर्ममन्थ
गायन्ति गोप्योऽथ सखी-समेता
गोविन्द दामोदर माधवेति ।। (१८)
(18)
abhyarcya gehaṁ yuvatiḥ pravṛddha-
-prema-pravāhā dadhi nirmamantha
gāyanti gopyo ‘tha sakhī-sametā
govinda dāmodara mādhaveti
Having finished worship at home, a young gopī, (like) a strong current of love for Kṛṣṇa, churned the butter, and then joins together with all the gopīs and their friends and they sing, "Govinda, Dāmodara, Mādhava!"

क्वचित् प्रभाते दधि-पूर्ण-पात्रे
निक्षिप्य मन्थं युवती मुकुन्दम्
आलोक्य गानं विविधं करोति
गोविन्द दामोदर माधवेति ।। (१९)
(19)
kvacit prabhāte dadhi-pūrṇa-pātre
nikṣipya manthaṁ yuvatī mukundam
ālokya gānaṁ vividhaṁ karoti
govinda dāmodara mādhaveti
One time, early in the morning, just as a girl had put aside her churn in a pot full of butter–she saw Mukunda. She then began to sing songs in various ways, about Govinda, Dāmodara, and Mādhava.

क्रीडापरं भोजन-मज्जनार्थं
हितैषिणी स्त्री तनुजं यशोदा
आजूहवत् प्रेम-परि-प्लुताक्षी
गोविन्द दामोदर माधवेति ।। (२०)
(20)
krīḍāparaṁ bhojana-majjanārthaṁ
hitaiṣiṇī strī tanujaṁ yaśodā
ājūhavat prema-pari-plutākṣī
govinda dāmodara mādhaveti
(Without having even bathed or eaten,) Kṛṣṇa was absorbed in play. Overwhelmed with affection, mother Yaśodā, who thought only of her son’s welfare, called out, "Govinda, Dāmodara, Mādhava! (Come, take your bath and eat something.)"

सुखं शयानं निलये च विष्णुं
देवर्षि-मुख्या मुनयः प्रपन्नाः
तेनाच्युते तन्मयतां व्रजन्ति
गोविन्द दामोदर माधवेति ।। (२१)
(21)
sukhaṁ śayānaṁ nilaye ca viṣṇuṁ
devarṣi-mukhyā munayaḥ prapannāḥ
tenācyute tanmayatāṁ vrajanti
govinda dāmodara mādhaveti
Devaṛṣi Nārada and other Munis are always surrendered to Lord Viṣṇu, who rests upon His couch. They always chant the names of "Govinda," "Dāmodara," and "Mādhava," and thus they attain spiritual forms similar to His.

विहाय निद्राम् अरुणोदये च
विधाय कृत्यानि च विप्रमुख्याः
वेदावसाने प्रपठन्ति नित्यं
गोविन्द दामोदर माधवेति ।। (२२)
(22)
vihāya nidrām aruṇodaye ca
vidhāya kṛtyāni ca vipramukhyāḥ
vedāvasāne prapaṭhanti nityaṁ
govinda dāmodara mādhaveti
After giving up sleep at dawn, having completed their ritualistic duties, and at the end of their Vedic chanting, the best of the learned brāhmaṇas always loudly chant, "Govinda, Dāmodara, Mādhava!"

वृन्दावने गोप-गणाश्च गोप्यो
विलोक्य गोविन्द-वियोग-खिन्नम्
राधां जगुः साश्रु-विलोचनाभ्यां
गोविन्द दामोदर माधवेति ।। (२३)
(23)
vṛndāvane gopa-gaṇāś ca gopyo
vilokya govinda-viyoga-khinnam
rādhāṁ jaguḥ sāśru-vilocanābhyāṁ
govinda dāmodara mādhaveti
In Vṛndāvana, seeing Śrīmatī Rādhārāṇī overwhelmed with separation from Govinda, groups of gopas and gopīs sang, with tears in their lotus eyes, "Govinda! Dāmodara! O Mādhava!"

प्रभात-सञ्चार-गतानु गावस्
तद्-रक्षणार्थं तनयं यशोदा
प्राबोधयत् पाणि-तलेन मन्दं
गोविन्द दामोदर माधवेति ।। (२४)
(24)
prabhāta-sañcāra-gatā nu gāvas
tad-rakṣaṇārthaṁ tanayaṁ yaśodā
prābodhayat pāṇi-talena mandaṁ
govinda dāmodara mādhaveti
The cows having already gone out to graze early in the morning, mother Yaśodā gently roused her sleeping son with the palm of her hand, softly saying, "Govinda, Dāmodara, Mādhava."

प्रवाल-शोभा इव दीर्घ-केशा
वाताम्बु-पर्णाशन-पूत-देहाः
मूले तरूणां मुनयः पठन्ति
गोविन्द दामोदर माधवेति ।। (२५)
(25)
pravāla-śobhā iva dīrgha-keśā
vātāmbu-parṇāśana-pūta-dehāḥ
mūle tarūṇāṁ munayaḥ paṭhanti
govinda dāmodara mādhaveti
With long, matted hair the color of coral, and bodies purified by eating only leaves, water, and air, the sages sit beneath the trees and chant, "Govinda," "Dāmodara," and "Mādhava."

एवं ब्रुवाणा विरहातुरा भृशां
व्रज-स्त्रियः कृष्ण-विषिक्त-मानसाः
विसृज्य लज्जां रुरुदुः स्म सुस्वरं
गोविन्द दामोदर माधवेति ।। (२६)
(26)
evaṁ bruvāṇā virahāturā bhṛśāṁ
vraja-striyaḥ kṛṣṇa-viṣikta-mānasāḥ
visṛjya lajjāṁ ruruduḥ sma su-svaraṁ
govinda dāmodara mādhaveti
"After speaking these words, the ladies of Vraja, who were so attached to Kṛṣṇa, felt extremely agitated by their imminent separation from Him. They forgot all worldly shame and loudly cried out,’O Govinda! O Dāmodara! O Mādhava!’"

गोपी कदाचिन् मणि-पिञ्जर-स्थं
शुकं वचो वाचयितुं प्रवृत्ता
आनन्द-कन्द व्रज-चन्द्र कृष्ण
गोविन्द दामोदर माधवेति ।। (२७)
(27)
gopī kadācin maṇi-piñjara-sthaṁ
śukaṁ vaco vācayituṁ pravṛttā
ānanda-kanda vraja-candra kṛṣṇa
govinda dāmodara mādhaveti
Sometimes a gopī is engaged in teaching a parrot within a jewelled cage to recite names like: "Ānanda-kanda" (source of bliss), "Vraja-candra" (moon of Vraja), "Kṛṣṇa," "Govinda," "Dāmodara," and "Mādhava."

गो-वत्स-बालैः शिशु-काक-पक्षं
बध्नन्तम् अम्भोज-दलायताक्षम्
उवाच माता चिबुकं गृहीत्वा
गोविन्द दामोदर माधवेति ।। (२८)
(28)
go-vatsa-bālaiḥ śiśu-kāka-pakṣaṁ
badhnantam ambhoja-dalāyatākṣam
uvāca mātā cibukaṁ gṛhītvā
govinda dāmodara mādhaveti
The lotus-eyed Lord was tying the śikhā of a cowherd boy to the tail of a calf when His mother caught Him, lifted up His chin, and said, "Govinda! Dāmodara! Mādhava!"

प्रभात-काले वर-वल्लवौघा
गो-रक्षणार्थं धृत-वेत्र-दण्डाः
आकारयाम् आसुरनन्तमाद्यम्
गोविन्द दामोदर माधवेति ।। (२९)
(29)
prabhāta-kāle vara-vallavaughā
go-rakṣaṇārthaṁ dhṛta-vetra-daṇḍāḥ
ākārayām āsur anantam ādyam
govinda dāmodara mādhaveti
In the early morning a group of His favorite cowherd boys arrived, stick-canes in hand, to take care of the cows. They addressed the unlimited, primeval Personality of Godhead, "Hey, Govinda, Dāmodara, Mādhava!"

जलाशये कालिय-मर्दनाय
यदा कदम्बात् पतन् मुरारे
गोपाङ्गनाश्चक्रुशुरेत्य गोपा
गोविन्द दामोदर माधवेति ।। (३०)
(30)
jalāśaye kāliya-mardanāya
yadā kadambād apatan murāre
gopāṅganāś cakruśur etya gopā
govinda dāmodara mādhaveti
When Lord Murāri jumped from the Kadamba branch into the water to chastise the Kāliya serpent, all the gopīs and cowherd boys went there and cried out, "Oh! Govinda! Dāmodara! Mādhava!"

अक्रूरम् आसाद्य यदा मुकुन्दः
चापोत्सवार्थं मथुरां प्रविष्टः
तदा स पौरैः जयतीत्यभाषि
गोविन्द दामोदर माधवेति ।। (३१)
(31)
akrūram āsādya yadā mukundaś
cāpotsavārthaṁ mathurāṁ praviṣṭaḥ
tadā sa paurair jayatīty abhāṣi
govinda dāmodara mādhaveti
After Lord Mukunda had met with Akrūra and entered Mathurā to attend the ceremony of breaking the bow of Kaṁsa, all the citizens then shouted, "Jaya Govinda! Jaya Dāmodara! Jaya Mādhava!"

कंसस्य दूतेन यदैव नीतौ
वृन्दावनान्तात् वसुदेव-सूनौ
रुरोद गोपी भवनस्य मध्ये
गोविन्द दामोदर माधवेति ।। (३२)
(32)
kaṁsasya dūtena yadaiva nītau
vṛndāvanāntād vasudeva-sūnau
ruroda gopī bhavanasya madhye
govinda dāmodara mādhaveti
When both sons of Vasudeva had actually been taken out of Vṛndāvana by the messenger of Kaṁsa, Yaśodā sobbed within the house, wailing, "Govinda, Dāmodara, Mādhava!"

सरोवरे कालिय-नाग-बद्धं
शिशुं यशोदा-तनयं निशम्य
चक्रुर् लुटन्त्यः पथि गोप-बाला
गोविन्द दामोदर माधवेति ।। (३३)
(33)
sarovare kāliya-nāga-baddhaṁ
śiśuṁ yaśodā-tanayaṁ niśamya
cakrur luṭantyaḥ pathi gopa-bālā
govinda dāmodara mādhaveti
Hearing how the son of Yaśodā, who was but a child, was wrapped within the coils of the Kāliya serpent at the pond, the cowherd boys cried "Govinda! Dāmodara! Mādhava!" and scurried down the path.

अक्रूर-याने यदु-वंश-नाथं
संगच्छमानं मथुरां निरीक्ष्य
ऊचुर्वियोगात् किल गोप-बाला
गोविन्द दामोदर माधवेति ।। (३४)
(34)
akrūra-yāne yadu-vaṁśa-nāthaṁ
saṁgacchamānaṁ mathurāṁ nirīkṣya
ūcur viyogāt kila gopa-bālā
govinda dāmodara mādhaveti
Seeing the Lord of the Yadus proceeding towards Mathurā upon Akrūra’s chariot, the cowherd boys, upon realization of their impending separation, said, "O Govinda! Dāmodara, Mādhava! (Where are you going? Are You actually leaving us now?)

चक्रन्द गोपी नलिनी-वनान्ते
कृष्णेन हीना कुसुमे शयाना
प्रफुल्ल-नीलोत्पल-लोचनाभ्यां
गोविन्द दामोदर माधवेति ।। (३५)
(35)
cakranda gopī nalinī-vanānte
kṛṣṇena hīnā kusume śayānā
praphulla-nīlotpala-locanābhyāṁ
govinda dāmodara mādhaveti
At the edge of a lotus forest, a gopī lay down upon the bed of flowers, bereft of Kṛṣṇa. Tears flowed from her lotus eyes (as she wept,) "Govinda, Dāmodara, Mādhava."

माता-पितृभ्यां परिवार्यमाणा
गेहं प्रविष्टा विललाप गोपी
आगत्य मां पालय विश्वनाथ
गोविन्द दामोदर माधवेति ।। (३६)
(36)
mātā-pitṛbhyāṁ parivāryamāṇā
gehaṁ praviṣṭā vilalāpa gopī
āgatya māṁ pālaya viśvanātha
govinda dāmodara mādhaveti
Being very restricted by her mother and father, the lamenting gopī entered the house, thinking, "(Now that) I have arrived home, save me, O Lord of the universe! O Govinda, Dāmodara, Mādhava!"

वृन्दावनस्थं हरिम् आशु बुद्ध्वा
गोपी गता कापि वनं निशायाम्
तत्राप्य् अदृष्ट्वाति भयादवोचद्
गोविन्द दामोदर माधवेति ।। (३७)
(37)
vṛndāvana-sthaṁ harim āśu buddhvā
gopī gatā kāpi vanaṁ niśāyām
tatrāpy adṛṣṭvāti-bhayād avocad
govinda dāmodara mādhaveti
Thinking that Kṛṣṇa was in the forest, a gopī fled into the forest in the middle of night. But seeing that Kṛṣṇa wasn’t actually there, she became very fearful, and cried, "Govinda, Dāmodara, Mādhava!"

सुखं शयाना निलये निजेऽपि
नामानि विष्णोः प्रवदन्ति मर्त्याः
ते निश्चितं तन्मयतां व्रजन्ति
गोविन्द दामोदर माधवेति ।। (३८)
(38)
sukhaṁ śayānā nilaye nije ‘pi
nāmāni viṣṇoḥ pravadanti martyāḥ
te niścitaṁ tanmayatāṁ vrajanti
govinda dāmodara mādhaveti
Even the ordinary mortals comfortably seated at home who chant the names of Viṣṇu, "Govinda, Dāmodara," and "Mādhava," certainly attain (at least) the liberation of having a form similar to that of the Lord.
सा नीरजाक्षीम् अवलोक्य राधां
रुरोद गोविन्द-वियोग-खिन्नाम्
सखी प्रफुल्लोत्पल-लोचनाभ्यां
गोविन्द दामोदर माधवेति ।। (३९)
(39)
sā nīrajākṣīm avalokya rādhāṁ
ruroda govinda-viyoga-khinnām
sakhī praphullotpala-locanābhyāṁ
govinda dāmodara mādhaveti
Seeing Śrīmatī Rādhārāṇi crying from the pangs of separation from Govinda, the blooming lotus eyes of Rādhā’s girlfriend also filled with tears, and she too cried, "Govinda, Dāmodara, Mādhava."

जिह्वे रसज्ञे मधुर-प्रियात्वं
सत्यं हितं त्वां परमं वदामि
आवर्णयेता मधुराक्षराणि
गोविन्द दामोदर माधवेति ।। (४०)
(40)
jihve rasajñe madhura-priyā tvaṁ
satyaṁ hitaṁ tvāṁ paramaṁ vadāmi
āvarṇayethā madhurākṣarāṇi
govinda dāmodara mādhaveti
O my tongue, you are fond of sweet things and are of discriminating taste; I tell you the highest truth, which is also the most beneficial. Please just recite these sweet syllables: "Govinda," "Dāmodara," and "Mādhava."

आत्यन्तिक-व्याधिहरं जनानां
चिकित्सकं वेद-विदो वदन्ति
संसार-ताप-त्रय-नाश-बीजं
गोविन्द दामोदर माधवेति ।। (४१)
(41)
ātyantika-vyādhiharaṁ janānāṁ
cikitsakaṁ veda-vido vadanti
saṁsāra-tāpa-traya-nāśa-bījaṁ
govinda dāmodara mādhaveti
The knowers of the Vedas say that this is the cure-all of the worst diseases of mankind, and that this is the seed of the destruction of the threefold miseries of material existence–"Govinda, Dāmodara, Mādhava!"

ताताज्ञया गच्छति रामचन्द्रे
स-लक्ष्मणेऽरण्यचये स-सीते
चक्रन्द रामस्य निजा जनित्री
गोविन्द दामोदर माधवेति ।। (४२)
(42)
tātājñayā gacchati rāmcandre
salakṣmaṇe ‘raṇyacaye sasīte
cakranda rāmasya nijā janitrī
govinda dāmodara mādhaveti
Upon Rāmacandra’s going into the forest due to his father’s order, along with Lakṣmaṇa and Sītā, (and thus becoming) a forest-rover, His mother cried, "O Govinda, Dāmodara, Mādhava!"

एकाकिनी दण्डक-काननान्तात्
सा नीयमाना दशकन्धरेण
सीता तदाक्रोशत् अनन्य-नाथा
गोविन्द दामोदर माधवेति ।। (४३)
(43)
ekākinī daṇḍaka-kānanāntāt
sā nīyamānā daśakandhareṇa
sītā tadākrośad ananya-nāthā
govinda dāmodara mādhaveti
Left there alone, Sītā was carried out of the forest by the ten-headed Rāvaṇa. At that time, accepting no other Lord, Sītā cried, "O Govinda! Dāmodara! Mādhava!"

रामाद्वियुक्ता जनकात्मजा सा
विचिन्तयन्ती हृदि राम-रूपम्
रुरोद सीता रघुनाथ पाहि
गोविन्द दामोदर माधवेति ।। (४४)
(44)
rāmādviyuktā janakātmajā sā
vicintayantī hrdi rāma-rūpam
ruroda sītā raghunatha pāhi
govinda dāmodara mādhaveti
Separated from Rāma, the daughter of King Janaka was completely anxious, and with the form of Rāma within her heart, she cried, "O Raghunātha! Protect me! O Govinda, Dāmodara, Mādhava!"

प्रसीद विष्णो रघु-वंश-नाथ
सुरासुराणां सुख-दुःख-हेतो
रुरोद सीता तु समुद्र-मध्ये
गोविन्द दामोदर माधवेति ।। (४५)
(45)
prasīda viṣṇo raghu-vaṁśa-nātha
surāsurāṇāṁ sukha-duḥkha-heto
ruroda sītā tu samudra-madhye
govinda dāmodara mādhaveti
"O Lord Viṣṇu, be gracious! Lord of the Raghu clan, cause of the happiness and distress of gods and demons alike, O Govinda, Dāmoadara, Mādhava!" Thus Sītā cried, (by the time she had been carried) over the middle of the ocean.

अन्तर्-जले ग्राह-गृहीत-पादो
विसृष्ट-विक्लिष्ट-समस्त-बन्धुः
तदा गजेन्द्रो नितरां जगाद
गोविन्द दामोदर माधवेति ।। (४६)
(46)
antar-jale grāha-gṛhīta-pādo
visṛṣtā-vikliṣṭa-samasta-bandhuḥ
tadā gajendro nitarāṁ jagāda
govinda dāmodara mādhaveti
Caught by his foot and pulled into the water, Gajendra, his friends all harassed and frightened away, then called out incessantly, "Govinda, Dāmodara, Mādhava!"

हंसध्वजः शङ्खयुतो ददर्श
पुत्रं कटाहे प्रपतन्तम् एनम्
पुण्यानि नामानि हरेः जपन्तं
गोविन्द दामोदर माधवेति ।। (४७)
(47)
haṁsadhvajaḥ śaṅkhayuto dadarśa
putraṁ kaṭāhe prapatantam enam
puṇyāni nāmāni harer japantaṁ
govinda dāmodara mādhaveti
Along with his priest Śaṅkhayuta, King Haṁsadhvaja saw his son Sudhanvā falling into a vat, but the boy was chanting the transcendental names of Hari, Govinda, Dāmodara, and Mādhava.

दुर्वाससो वाक्यम् उपेत्य कृष्णा
सा चाब्रवीत् कानन-वासिनीशम्
अन्तःप्रविष्टं मनसाजुहाव
गोविन्द दामोदर माधवेति ।। (४८)
(48)
durvāsaso vākyam upetya kṛṣṇā
sā cābravīt kānana-vāsinīśam
antaḥpraviṣṭaṁ manasājuhāva
govinda dāmodara mādhaveti
Accepting Durvāsa Muni’s request (that she feed his thousands of disciples, even though she hadn’t the means to do this) Draupadī mentally called out to the Lord within, the Lord of a forest dweller (like her), and she said, "Govinda, Dāmodara, Mādhava!"

ध्येयः सदा योगिभिरप्रमेयः
चिन्ता-हरश्चिन्तित-पारिजातः
कस्तूरिका-कल्पित-नील-वर्णो
गोविन्द दामोदर माधवेति ।। (४९)
(49)
dhyeyaḥ sadā yogibhir aprameyaḥ
cintā-haraś cintita-pārijātaḥ
kastūrikā-kalpita-nīla-varṇo
govinda dāmodara mādhaveti
He is always meditated upon by the yogīs as being inscrutable. He is the remover of all anxieties, and is the desire-tree of all that is desireable. His bluish complexion is as attractive as Kastūrikā. Govinda! Dāmodara! Mādhava!

संसार-कूपे पतितोऽत्यगाधे
मोहान्ध-पूर्णे विषयाभितप्ते
करावलम्बं मम देहि विष्णो
गोविन्द दामोदर माधवेति ।। (५०)
(50)
saṁsāre-kūpe patito ‘tyagādhe
mohāndha-pūrṇe viṣayābhitapte
karāvalambaṁ mama dehi viṣṇo
govinda dāmodara mādhaveti
I am fallen into the deep, dark well of material life, which is full of illusion and blind ignorance, and I am tormented by sensual existence. O my Lord, Viṣṇu, Govinda, Dāmodara, Mādhava, please grant me Your supporting hand to uplift me.

त्वामेव याचे मम देहि जिह्वे
समागते दण्ड-धरे कृतान्ते
वक्तव्यमेवं मधुरं सुभक्त्या
गोविन्द दामोदर माधवेति ।। (५१)
(51)
tvām eva yāce mama dehi jihve
samāgate daṇḍadhare kṛtānte
vaktavyam evaṁ madhuraṁ su-bhaktyā
govinda dāmodara mādhaveti
O my tongue, I ask only this of you, that at my meeting the bearer of the sceptre of chastisement (Yamarāja), you will utter this sweet phrase with great devotion: "Govinda, Dāmodara, Mādhava!"

भजस्व मन्त्रं भव-बन्ध-मुक्त्यै
जिह्वे रसज्ञे सुलभं मनोज्ञम्
द्वैपायनाद्यैः मुनिभिः प्रजप्तम्
गोविन्द दामोदर माधवेति ।। (५२)
(52)
bhajasva mantraṁ bhava-bandha-muktyai
jihve rasajñe su-labhaṁ manojñam
dvaipāyanādyair munibhiḥ prajaptam
govinda dāmodara mādhaveti
O my tongue, O knower of rasa, for release from the hellish bondage of material existence, just worship the charming, easily obtainable mantra that is chanted by Vedavyāsa and other sages: "Govinda, Dāmodara, Mādhava!"

गोपाल वंशीधर रूप-सिन्धो
लोकेश नारायण दीन-बन्धो
उच्चस्वरैस्त्वं वद सर्वदैव
गोविन्द दामोदर माधवेति ।। (५३)
(53)
gopāla vaṁśīdhara rūpa-sindho
lokeśa nārāyaṇa dīna-bandho
ucca-svarais tvaṁ vada sarvadaiva
govinda dāmodara mādhaveti
You should always and everywhere just loudly chant, "Gopāla, Vaṁśīdhara, O ocean of beauty, Lord of the worlds, Nārāyāṇa, O friend of the poor, Govinda, Dāmodara," and "Mādhava."

जिह्वे सदैव भज सुन्दराणि
नामानि कृष्णस्य मनोहराणि
समस्त-भक्तार्ति-विनाशनानि
गोविन्द दामोदर माधवेति ।। (५४)
(54)
jihve sadaiva bhaja sundarāṇi
nāmāni kṛṣṇasya manoharāṇi
samasta-bhaktārti-vināśanāni
govinda dāmodara mādhaveti
O my tongue, just always worship these beautiful, enchanting names of Kṛṣṇa,"Govinda, Dāmodara," and "Mādhava," which destroy all the obstacles of the devotees.

गोविन्द गोविन्द हरे मुरारे
गोविन्द गोविन्द मुकुन्द कृष्ण
गोविन्द गोविन्द रथाङ्ग-पाणे
गोविन्द दामोदर माधवेति ।। (५५)
(55)
govinda govinda hare murare
govinda govinda mukunda kṛṣṇa
govinda govinda rathāṅga-pāṇe
govinda dāmodara mādhaveti
"O Govinda, Govinda, Hari, Murāri! O Govinda, Govinda, Mukunda, Kṛṣṇa! O Govinda, Govinda! O holder of the chariot wheel! O Govinda! O Dāmodara! O Mādhava!"

सुखावसाने तु इदमेव सारं
दुःखावसाने तु इदमेव गेयम्
देहावसाने तु इदमेव जाप्यं
गोविन्द दामोदर माधवेति ।। (५६)
(56)
sukhāvasāne tv idam eva sāraṁ
duḥkhāvasāne tv idam eva geyam
dehāvasāne tv idam eva jāpyaṁ
govinda dāmodara mādhaveti
This indeed is the essence (found) upon ceasing the affairs of mundane happiness. And this too is to be sung after the cessation of all sufferings. This alone is to be chanted at the time of death of one’s material body–"Govinda, Dāmodara, Mādhava!"

दुर्वार-वाक्यं परिगृह्य कृष्णा
मृगीव भीता तु कथं कथञ्चित्
सभां प्रविष्टा मनसाजुहाव
गोविन्द दामोदर माधवेति ।। (५७)
(57)
durvāra-vākyaṁ parigṛhya kṛṣṇā
mṛgīva bhītā tu kathaṁ kathañcit
sabhāṁ praviṣṭā manasājuhāva
govinda dāmodara mādhaveti
Somehow or other accepting the unavoidable command of Duḥśāsana, Draupadī, like a frightened doe, entered the assembly of princes and within her mind cried out to the Lord, "Govinda, Dāmodara, Mādhava!"

श्री कृष्ण राधावर गोकुलेश
गोपाल गोवर्धन-नाथ विष्णो
जिह्वे पिबस्वामृतमेतदेव
गोविन्द दामोदर माधवेति ।। (५८)
(58)
śrī kṛṣṇa rādhāvara gokuleśa
gopāla govardhana-nātha viṣṇo
jihve pibasvāmṛtam etad eva
govinda dāmodara mādhaveti
O tongue, drink only this nectar (of the names), "Śrī Kṛṣṇa, dearmost of Śrīmatī Rādhārāṇī, Lord of Gokula, Gopāla, Lord of Govardhana, Viṣṇu, Govinda, Dāmodara," and "Mādhava."

श्रीनाथ विश्वेश्वर विश्व-मूर्ते
श्री देवकी-नन्दन दैत्य-शत्रो
जिह्वे पिबस्वामृतमेतदेव
गोविन्द दामोदर माधवेति ।। (५९)
(59)
śrīnātha viśveśvara viśva-mūrte
śrī devakī-nandana daitya-śatro
jihve pibasvāmṛtam etad eva
govinda dāmodara mādhaveti
"Śrīnātha, Lord of the universe, form of the universe, beautiful son of Devakī, O enemy of the demons, Govinda, Dāmodara, Mādhava!" O my tongue, just drink this nectar.

गोपीपते कंस-रिपो मुकुन्द
लक्ष्मीपते केशव वासुदेव
जिह्वे पिबस्वामृतमेतदेव
गोविन्द दामोदर माधवेति ।। (६०)
(60)
gopīpate kaṁsa-ripo mukunda
lakṣmīpate keśava vāsudeva
jihve pibasvāmṛtam etad eva
govinda dāmodara mādhaveti
"Lord of the gopīs, enemy of Kaṁsa, Mukunda, husband of Lakṣmīdevī, Keśava, son of Vasudeva, Govinda, Dāmodara, Mādhava!" O my tongue, just drink this nectar.

गोपी-जनाह्लाद-कर व्रजेश
गो-चारणारण्य-कृत-प्रवेश
जिह्वे पिबस्वामृतमेतदेव
गोविन्द दामोदर माधवेति ।। (६१)
(61)
gopī-janāhlāda-kara vrajeśa
go-cāraṇāraṇya-kṛta-praveśa
jihve pibasvāmṛtam etad eva
govinda dāmodara mādhaveti
"O You who give bliss to the gopīs! Lord of Vraja, You who have entered the forest for herding the cows, O Govinda, Dāmodara, Mādhava!" O my tongue, just drink this nectar.

प्राणेश विश्वम्भर कैटभारे
वैकुण्ठ नारायण चक्र-पाणे
जिह्वे पिबस्वामृतमेतदेव
गोविन्द दामोदर माधवेति ।। (६२)
(62)
prāṇeśa viśvambhara kaiṭabhāre
vaikuṇṭha nārāyaṇa cakra-pāṇe
jihve pibasvāmṛtam etad eva
govinda dāmodara mādhaveti
"O Lord of my life! Upholder of the universe, foe of Kaiṭabha, Vaikuṇṭha, Nārāyaṇa, holder of the Sudarśana-cakra! Govinda, Dāmodara, Mādhava!" O my tongue, just drink this nectar.

हरे मुरारे मधुसूदनाद्य
श्री राम सीतावर रावणारे
जिह्वे पिबस्वामृतमेतदेव
गोविन्द दामोदर माधवेति ।। (६३)
(63)
hare murāre madhusūdanādya
śrī rāma sītāvara rāvaṇāre
jihve pibasvāmṛtam etad eva
govinda dāmodara mādhaveti
"O Lord Hari, enemy of Mura, Madhusūdana, Śrī Rāma, dearmost of Sītā, enemy of Rāvaṇa, Govinda, Dāmodara, Mādhava!" O tongue, now just drink this nectar.

श्री यादवेन्द्राद्रिधराम्बुजाक्ष
गो-गोप-गोपी-सुख-दान-दक्ष
जिह्वे पिबस्वामृतमेतदेव
गोविन्द दामोदर माधवेति ।। (६४)
(64)
śrī yādavendrādri-dharāmbujākṣa
go-gopa-gopī-sukha-dāna-dakṣa
jihve pibasvāmṛtam etad eva
govinda dāmodara mādhaveti
"O best of the Yadus, O bearer of Govardhana hill, O lotus-eyed expert in giving happiness to the cows, the gopas, and the gopīs, Govinda, Dāmodara, Mādhava!" O tongue, please just drink this nectar.

धराभरोत्तारण-गोप-वेश
विहार-लीला-कृत-बन्धु-शेष
जिह्वे पिबस्वामृतमेतदेव
गोविन्द दामोदर माधवेति ।। (६५)
(65)
dharābharottāraṇa-gopa-veśa
vihāra-līlā-kṛta-bandhu-śeṣa
jihve pibasvāmṛtam etad eva
govinda dāmodara mādhaveti
"O uplifter of the earth’s burdens in the guise of a cowherd boy, Lord of sportive pastimes in which Ananta-śeṣa has become Your brother! O Govinda, Dāmodara, Mādhava!" O my tongue, just drink this nectar.

बकी-बकाघासुर-धेनुकारे
केशी-तृणावर्त-विघात-दक्ष
जिह्वे पिबस्वामृतमेतदेव
गोविन्द दामोदर माधवेति ।। (६६)
(66)
bakī-bakāghāsura-dhenukāre
keśī-tṛṇāvarta-vighāta-dakṣa
jihve pibasvāmṛtam etad eva
govinda dāmodara mādhaveti
"O enemy of Bakī (Pūtanā), Bakāsura, Aghāsura, and Dhenuka, O Lord who expertly smashed Keśī and Tṛṇāvarta!" O tongue, just drink this nectar–"Govinda, Dāmodara, Mādhava!"

श्री जानकी-जीवन रामचन्द्र
निशाचरारे भरताग्रजेश
जिह्वे पिबस्वामृतमेतदेव
गोविन्द दामोदर माधवेति ।। (६७)
(67)
śrī jānakī-jīvana rāmacandra
niśācarāre bharatāgrajeśa
jihve pibasvāmṛtam etad eva
govinda dāmodara mādhaveti
"O Rāmacandra, O life and soul of the beautiful daughter of Janaka Mahārāja, enemy of the night-roving demons, O elder brother of Bhārata!" O my tongue, just drink this nectar–"Govinda, Dāmodara, Mādhava!"

नारायणानन्त हरे नृसिंह
प्रह्लाद-बाधाहर हे कृपालो
जिह्वे पिबस्वामृतमेतदेव
गोविन्द दामोदर माधवेति ।। (६८)
(68)
nārāyaṇānanta hare nṛsiṁha
prahlāda-bādhāhara he kṛpālo
jihve pibasvāmṛtam etad eva
govinda dāmodara mādhaveti
"O Lord Nārāyaṇa, Ananta, Hari, Nṛsiṁhadeva, remover of the afflictions of Prahlāda, O merciful Lord! Govinda, Dāmodara, Mādhava!" O my tongue, simply drink this nectar.

लीला-मनुष्याकृति-राम-रूप
प्रताप-दासीकृत-सर्व-भूप
जिह्वे पिबस्वामृतमेतदेव
गोविन्द दामोदर माधवेति ।। (६९)
(69)
līlā-manuṣyākṛti-rāma-rūpa
pratāpa-dāsī-kṛta-sarva-bhūpa
jihve pibasvāmṛtam etad eva
govinda dāmodara mādhaveti
O Lord who assumed the man-like form of Rāma, who by dint of Your prowess, turned all other kings into Your servants! "O Govinda, Dāmodara, Mādhava!" O tongue, just drink this nectar.

श्री कृष्ण गोविन्द हरे मुरारे
हे नाथ नारायण वासुदेव
जिह्वे पिबस्वामृतमेतदेव
गोविन्द दामोदर माधवेति ।। (७०)
(70)
śrī kṛṣṇa govinda hare murāre
he nātha nārāyaṇa vāsudeva
jihve pibasvāmṛtam etad eva
govinda dāmodara mādhaveti
"Śrī Kṛṣṇa! Govinda! Hari! Murāri! O Lord, Nārāyaṇa, Vāsudeva!" O tongue, please drink only this nectar–"Govinda, Dāmodara, Mādhava!"

वक्तुं समर्थोऽपि न वक्ति कश्चिद्
अहो जनानां व्यसनाभिमुख्यम्
जिह्वे पिबस्वामृतमेतदेव
गोविन्द दामोदर माधवेति ।। (७१)
(71)
vaktuṁ samartho ‘pi na vakti kaścid
aho janānāṁ vyasanābhimukhyam
jihve pibasvāmṛtam etad eva
govinda dāmodara mādhaveti
Even though anyone is able to chant, still no one does. Alas! How determined people are for their own undoing! O tongue, just drink the nectar of these names–"Govinda, Dāmodara, Mādhava!"

इति श्री बिल्वमङ्गळाचार्य-विरचितं
श्री गोविन्द-दामोदर-स्तोत्रं संपूर्णम् ।।